Declension table of mliṣṭa

Deva

MasculineSingularDualPlural
Nominativemliṣṭaḥ mliṣṭau mliṣṭāḥ
Vocativemliṣṭa mliṣṭau mliṣṭāḥ
Accusativemliṣṭam mliṣṭau mliṣṭān
Instrumentalmliṣṭena mliṣṭābhyām mliṣṭaiḥ mliṣṭebhiḥ
Dativemliṣṭāya mliṣṭābhyām mliṣṭebhyaḥ
Ablativemliṣṭāt mliṣṭābhyām mliṣṭebhyaḥ
Genitivemliṣṭasya mliṣṭayoḥ mliṣṭānām
Locativemliṣṭe mliṣṭayoḥ mliṣṭeṣu

Compound mliṣṭa -

Adverb -mliṣṭam -mliṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria