Declension table of ?mlecchataskarasevitā

Deva

FeminineSingularDualPlural
Nominativemlecchataskarasevitā mlecchataskarasevite mlecchataskarasevitāḥ
Vocativemlecchataskarasevite mlecchataskarasevite mlecchataskarasevitāḥ
Accusativemlecchataskarasevitām mlecchataskarasevite mlecchataskarasevitāḥ
Instrumentalmlecchataskarasevitayā mlecchataskarasevitābhyām mlecchataskarasevitābhiḥ
Dativemlecchataskarasevitāyai mlecchataskarasevitābhyām mlecchataskarasevitābhyaḥ
Ablativemlecchataskarasevitāyāḥ mlecchataskarasevitābhyām mlecchataskarasevitābhyaḥ
Genitivemlecchataskarasevitāyāḥ mlecchataskarasevitayoḥ mlecchataskarasevitānām
Locativemlecchataskarasevitāyām mlecchataskarasevitayoḥ mlecchataskarasevitāsu

Adverb -mlecchataskarasevitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria