Declension table of ?mlecchataskarasevita

Deva

MasculineSingularDualPlural
Nominativemlecchataskarasevitaḥ mlecchataskarasevitau mlecchataskarasevitāḥ
Vocativemlecchataskarasevita mlecchataskarasevitau mlecchataskarasevitāḥ
Accusativemlecchataskarasevitam mlecchataskarasevitau mlecchataskarasevitān
Instrumentalmlecchataskarasevitena mlecchataskarasevitābhyām mlecchataskarasevitaiḥ mlecchataskarasevitebhiḥ
Dativemlecchataskarasevitāya mlecchataskarasevitābhyām mlecchataskarasevitebhyaḥ
Ablativemlecchataskarasevitāt mlecchataskarasevitābhyām mlecchataskarasevitebhyaḥ
Genitivemlecchataskarasevitasya mlecchataskarasevitayoḥ mlecchataskarasevitānām
Locativemlecchataskarasevite mlecchataskarasevitayoḥ mlecchataskaraseviteṣu

Compound mlecchataskarasevita -

Adverb -mlecchataskarasevitam -mlecchataskarasevitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria