Declension table of ?mlecchatā

Deva

FeminineSingularDualPlural
Nominativemlecchatā mlecchate mlecchatāḥ
Vocativemlecchate mlecchate mlecchatāḥ
Accusativemlecchatām mlecchate mlecchatāḥ
Instrumentalmlecchatayā mlecchatābhyām mlecchatābhiḥ
Dativemlecchatāyai mlecchatābhyām mlecchatābhyaḥ
Ablativemlecchatāyāḥ mlecchatābhyām mlecchatābhyaḥ
Genitivemlecchatāyāḥ mlecchatayoḥ mlecchatānām
Locativemlecchatāyām mlecchatayoḥ mlecchatāsu

Adverb -mlecchatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria