Declension table of ?mlecchana

Deva

NeuterSingularDualPlural
Nominativemlecchanam mlecchane mlecchanāni
Vocativemlecchana mlecchane mlecchanāni
Accusativemlecchanam mlecchane mlecchanāni
Instrumentalmlecchanena mlecchanābhyām mlecchanaiḥ
Dativemlecchanāya mlecchanābhyām mlecchanebhyaḥ
Ablativemlecchanāt mlecchanābhyām mlecchanebhyaḥ
Genitivemlecchanasya mlecchanayoḥ mlecchanānām
Locativemlecchane mlecchanayoḥ mlecchaneṣu

Compound mlecchana -

Adverb -mlecchanam -mlecchanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria