Declension table of ?mlecchamukha

Deva

NeuterSingularDualPlural
Nominativemlecchamukham mlecchamukhe mlecchamukhāni
Vocativemlecchamukha mlecchamukhe mlecchamukhāni
Accusativemlecchamukham mlecchamukhe mlecchamukhāni
Instrumentalmlecchamukhena mlecchamukhābhyām mlecchamukhaiḥ
Dativemlecchamukhāya mlecchamukhābhyām mlecchamukhebhyaḥ
Ablativemlecchamukhāt mlecchamukhābhyām mlecchamukhebhyaḥ
Genitivemlecchamukhasya mlecchamukhayoḥ mlecchamukhānām
Locativemlecchamukhe mlecchamukhayoḥ mlecchamukheṣu

Compound mlecchamukha -

Adverb -mlecchamukham -mlecchamukhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria