Declension table of ?mlecchajāti

Deva

MasculineSingularDualPlural
Nominativemlecchajātiḥ mlecchajātī mlecchajātayaḥ
Vocativemlecchajāte mlecchajātī mlecchajātayaḥ
Accusativemlecchajātim mlecchajātī mlecchajātīn
Instrumentalmlecchajātinā mlecchajātibhyām mlecchajātibhiḥ
Dativemlecchajātaye mlecchajātibhyām mlecchajātibhyaḥ
Ablativemlecchajāteḥ mlecchajātibhyām mlecchajātibhyaḥ
Genitivemlecchajāteḥ mlecchajātyoḥ mlecchajātīnām
Locativemlecchajātau mlecchajātyoḥ mlecchajātiṣu

Compound mlecchajāti -

Adverb -mlecchajāti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria