Declension table of ?mlecchadviṣṭa

Deva

MasculineSingularDualPlural
Nominativemlecchadviṣṭaḥ mlecchadviṣṭau mlecchadviṣṭāḥ
Vocativemlecchadviṣṭa mlecchadviṣṭau mlecchadviṣṭāḥ
Accusativemlecchadviṣṭam mlecchadviṣṭau mlecchadviṣṭān
Instrumentalmlecchadviṣṭena mlecchadviṣṭābhyām mlecchadviṣṭaiḥ mlecchadviṣṭebhiḥ
Dativemlecchadviṣṭāya mlecchadviṣṭābhyām mlecchadviṣṭebhyaḥ
Ablativemlecchadviṣṭāt mlecchadviṣṭābhyām mlecchadviṣṭebhyaḥ
Genitivemlecchadviṣṭasya mlecchadviṣṭayoḥ mlecchadviṣṭānām
Locativemlecchadviṣṭe mlecchadviṣṭayoḥ mlecchadviṣṭeṣu

Compound mlecchadviṣṭa -

Adverb -mlecchadviṣṭam -mlecchadviṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria