Declension table of ?mlecchabhojana

Deva

NeuterSingularDualPlural
Nominativemlecchabhojanam mlecchabhojane mlecchabhojanāni
Vocativemlecchabhojana mlecchabhojane mlecchabhojanāni
Accusativemlecchabhojanam mlecchabhojane mlecchabhojanāni
Instrumentalmlecchabhojanena mlecchabhojanābhyām mlecchabhojanaiḥ
Dativemlecchabhojanāya mlecchabhojanābhyām mlecchabhojanebhyaḥ
Ablativemlecchabhojanāt mlecchabhojanābhyām mlecchabhojanebhyaḥ
Genitivemlecchabhojanasya mlecchabhojanayoḥ mlecchabhojanānām
Locativemlecchabhojane mlecchabhojanayoḥ mlecchabhojaneṣu

Compound mlecchabhojana -

Adverb -mlecchabhojanam -mlecchabhojanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria