Declension table of ?mlecchāsya

Deva

NeuterSingularDualPlural
Nominativemlecchāsyam mlecchāsye mlecchāsyāni
Vocativemlecchāsya mlecchāsye mlecchāsyāni
Accusativemlecchāsyam mlecchāsye mlecchāsyāni
Instrumentalmlecchāsyena mlecchāsyābhyām mlecchāsyaiḥ
Dativemlecchāsyāya mlecchāsyābhyām mlecchāsyebhyaḥ
Ablativemlecchāsyāt mlecchāsyābhyām mlecchāsyebhyaḥ
Genitivemlecchāsyasya mlecchāsyayoḥ mlecchāsyānām
Locativemlecchāsye mlecchāsyayoḥ mlecchāsyeṣu

Compound mlecchāsya -

Adverb -mlecchāsyam -mlecchāsyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria