Declension table of ?mlecchākhya

Deva

NeuterSingularDualPlural
Nominativemlecchākhyam mlecchākhye mlecchākhyāni
Vocativemlecchākhya mlecchākhye mlecchākhyāni
Accusativemlecchākhyam mlecchākhye mlecchākhyāni
Instrumentalmlecchākhyena mlecchākhyābhyām mlecchākhyaiḥ
Dativemlecchākhyāya mlecchākhyābhyām mlecchākhyebhyaḥ
Ablativemlecchākhyāt mlecchākhyābhyām mlecchākhyebhyaḥ
Genitivemlecchākhyasya mlecchākhyayoḥ mlecchākhyānām
Locativemlecchākhye mlecchākhyayoḥ mlecchākhyeṣu

Compound mlecchākhya -

Adverb -mlecchākhyam -mlecchākhyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria