Declension table of ?mlakta

Deva

MasculineSingularDualPlural
Nominativemlaktaḥ mlaktau mlaktāḥ
Vocativemlakta mlaktau mlaktāḥ
Accusativemlaktam mlaktau mlaktān
Instrumentalmlaktena mlaktābhyām mlaktaiḥ mlaktebhiḥ
Dativemlaktāya mlaktābhyām mlaktebhyaḥ
Ablativemlaktāt mlaktābhyām mlaktebhyaḥ
Genitivemlaktasya mlaktayoḥ mlaktānām
Locativemlakte mlaktayoḥ mlakteṣu

Compound mlakta -

Adverb -mlaktam -mlaktāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria