Declension table of ?mlāyadvaktra

Deva

MasculineSingularDualPlural
Nominativemlāyadvaktraḥ mlāyadvaktrau mlāyadvaktrāḥ
Vocativemlāyadvaktra mlāyadvaktrau mlāyadvaktrāḥ
Accusativemlāyadvaktram mlāyadvaktrau mlāyadvaktrān
Instrumentalmlāyadvaktreṇa mlāyadvaktrābhyām mlāyadvaktraiḥ mlāyadvaktrebhiḥ
Dativemlāyadvaktrāya mlāyadvaktrābhyām mlāyadvaktrebhyaḥ
Ablativemlāyadvaktrāt mlāyadvaktrābhyām mlāyadvaktrebhyaḥ
Genitivemlāyadvaktrasya mlāyadvaktrayoḥ mlāyadvaktrāṇām
Locativemlāyadvaktre mlāyadvaktrayoḥ mlāyadvaktreṣu

Compound mlāyadvaktra -

Adverb -mlāyadvaktram -mlāyadvaktrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria