Declension table of ?mlānavrīḍa

Deva

MasculineSingularDualPlural
Nominativemlānavrīḍaḥ mlānavrīḍau mlānavrīḍāḥ
Vocativemlānavrīḍa mlānavrīḍau mlānavrīḍāḥ
Accusativemlānavrīḍam mlānavrīḍau mlānavrīḍān
Instrumentalmlānavrīḍena mlānavrīḍābhyām mlānavrīḍaiḥ mlānavrīḍebhiḥ
Dativemlānavrīḍāya mlānavrīḍābhyām mlānavrīḍebhyaḥ
Ablativemlānavrīḍāt mlānavrīḍābhyām mlānavrīḍebhyaḥ
Genitivemlānavrīḍasya mlānavrīḍayoḥ mlānavrīḍānām
Locativemlānavrīḍe mlānavrīḍayoḥ mlānavrīḍeṣu

Compound mlānavrīḍa -

Adverb -mlānavrīḍam -mlānavrīḍāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria