Declension table of ?mlānakṣīṇā

Deva

FeminineSingularDualPlural
Nominativemlānakṣīṇā mlānakṣīṇe mlānakṣīṇāḥ
Vocativemlānakṣīṇe mlānakṣīṇe mlānakṣīṇāḥ
Accusativemlānakṣīṇām mlānakṣīṇe mlānakṣīṇāḥ
Instrumentalmlānakṣīṇayā mlānakṣīṇābhyām mlānakṣīṇābhiḥ
Dativemlānakṣīṇāyai mlānakṣīṇābhyām mlānakṣīṇābhyaḥ
Ablativemlānakṣīṇāyāḥ mlānakṣīṇābhyām mlānakṣīṇābhyaḥ
Genitivemlānakṣīṇāyāḥ mlānakṣīṇayoḥ mlānakṣīṇānām
Locativemlānakṣīṇāyām mlānakṣīṇayoḥ mlānakṣīṇāsu

Adverb -mlānakṣīṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria