Declension table of ?mlānakṣīṇa

Deva

NeuterSingularDualPlural
Nominativemlānakṣīṇam mlānakṣīṇe mlānakṣīṇāni
Vocativemlānakṣīṇa mlānakṣīṇe mlānakṣīṇāni
Accusativemlānakṣīṇam mlānakṣīṇe mlānakṣīṇāni
Instrumentalmlānakṣīṇena mlānakṣīṇābhyām mlānakṣīṇaiḥ
Dativemlānakṣīṇāya mlānakṣīṇābhyām mlānakṣīṇebhyaḥ
Ablativemlānakṣīṇāt mlānakṣīṇābhyām mlānakṣīṇebhyaḥ
Genitivemlānakṣīṇasya mlānakṣīṇayoḥ mlānakṣīṇānām
Locativemlānakṣīṇe mlānakṣīṇayoḥ mlānakṣīṇeṣu

Compound mlānakṣīṇa -

Adverb -mlānakṣīṇam -mlānakṣīṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria