Declension table of ?miñjāstha

Deva

NeuterSingularDualPlural
Nominativemiñjāstham miñjāsthe miñjāsthāni
Vocativemiñjāstha miñjāsthe miñjāsthāni
Accusativemiñjāstham miñjāsthe miñjāsthāni
Instrumentalmiñjāsthena miñjāsthābhyām miñjāsthaiḥ
Dativemiñjāsthāya miñjāsthābhyām miñjāsthebhyaḥ
Ablativemiñjāsthāt miñjāsthābhyām miñjāsthebhyaḥ
Genitivemiñjāsthasya miñjāsthayoḥ miñjāsthānām
Locativemiñjāsthe miñjāsthayoḥ miñjāstheṣu

Compound miñjāstha -

Adverb -miñjāstham -miñjāsthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria