Declension table of ?miśrin

Deva

MasculineSingularDualPlural
Nominativemiśrī miśriṇau miśriṇaḥ
Vocativemiśrin miśriṇau miśriṇaḥ
Accusativemiśriṇam miśriṇau miśriṇaḥ
Instrumentalmiśriṇā miśribhyām miśribhiḥ
Dativemiśriṇe miśribhyām miśribhyaḥ
Ablativemiśriṇaḥ miśribhyām miśribhyaḥ
Genitivemiśriṇaḥ miśriṇoḥ miśriṇām
Locativemiśriṇi miśriṇoḥ miśriṣu

Compound miśri -

Adverb -miśri

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria