Declension table of ?miśrīkaraṇa

Deva

NeuterSingularDualPlural
Nominativemiśrīkaraṇam miśrīkaraṇe miśrīkaraṇāni
Vocativemiśrīkaraṇa miśrīkaraṇe miśrīkaraṇāni
Accusativemiśrīkaraṇam miśrīkaraṇe miśrīkaraṇāni
Instrumentalmiśrīkaraṇena miśrīkaraṇābhyām miśrīkaraṇaiḥ
Dativemiśrīkaraṇāya miśrīkaraṇābhyām miśrīkaraṇebhyaḥ
Ablativemiśrīkaraṇāt miśrīkaraṇābhyām miśrīkaraṇebhyaḥ
Genitivemiśrīkaraṇasya miśrīkaraṇayoḥ miśrīkaraṇānām
Locativemiśrīkaraṇe miśrīkaraṇayoḥ miśrīkaraṇeṣu

Compound miśrīkaraṇa -

Adverb -miśrīkaraṇam -miśrīkaraṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria