Declension table of ?miśrībhāvakarman

Deva

NeuterSingularDualPlural
Nominativemiśrībhāvakarma miśrībhāvakarmaṇī miśrībhāvakarmāṇi
Vocativemiśrībhāvakarman miśrībhāvakarma miśrībhāvakarmaṇī miśrībhāvakarmāṇi
Accusativemiśrībhāvakarma miśrībhāvakarmaṇī miśrībhāvakarmāṇi
Instrumentalmiśrībhāvakarmaṇā miśrībhāvakarmabhyām miśrībhāvakarmabhiḥ
Dativemiśrībhāvakarmaṇe miśrībhāvakarmabhyām miśrībhāvakarmabhyaḥ
Ablativemiśrībhāvakarmaṇaḥ miśrībhāvakarmabhyām miśrībhāvakarmabhyaḥ
Genitivemiśrībhāvakarmaṇaḥ miśrībhāvakarmaṇoḥ miśrībhāvakarmaṇām
Locativemiśrībhāvakarmaṇi miśrībhāvakarmaṇoḥ miśrībhāvakarmasu

Compound miśrībhāvakarma -

Adverb -miśrībhāvakarma -miśrībhāvakarmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria