Declension table of ?miśrībhāva

Deva

MasculineSingularDualPlural
Nominativemiśrībhāvaḥ miśrībhāvau miśrībhāvāḥ
Vocativemiśrībhāva miśrībhāvau miśrībhāvāḥ
Accusativemiśrībhāvam miśrībhāvau miśrībhāvān
Instrumentalmiśrībhāveṇa miśrībhāvābhyām miśrībhāvaiḥ miśrībhāvebhiḥ
Dativemiśrībhāvāya miśrībhāvābhyām miśrībhāvebhyaḥ
Ablativemiśrībhāvāt miśrībhāvābhyām miśrībhāvebhyaḥ
Genitivemiśrībhāvasya miśrībhāvayoḥ miśrībhāvāṇām
Locativemiśrībhāve miśrībhāvayoḥ miśrībhāveṣu

Compound miśrībhāva -

Adverb -miśrībhāvam -miśrībhāvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria