Declension table of ?miśravyavahāra

Deva

MasculineSingularDualPlural
Nominativemiśravyavahāraḥ miśravyavahārau miśravyavahārāḥ
Vocativemiśravyavahāra miśravyavahārau miśravyavahārāḥ
Accusativemiśravyavahāram miśravyavahārau miśravyavahārān
Instrumentalmiśravyavahāreṇa miśravyavahārābhyām miśravyavahāraiḥ miśravyavahārebhiḥ
Dativemiśravyavahārāya miśravyavahārābhyām miśravyavahārebhyaḥ
Ablativemiśravyavahārāt miśravyavahārābhyām miśravyavahārebhyaḥ
Genitivemiśravyavahārasya miśravyavahārayoḥ miśravyavahārāṇām
Locativemiśravyavahāre miśravyavahārayoḥ miśravyavahāreṣu

Compound miśravyavahāra -

Adverb -miśravyavahāram -miśravyavahārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria