Declension table of ?miśravarṇaphalā

Deva

FeminineSingularDualPlural
Nominativemiśravarṇaphalā miśravarṇaphale miśravarṇaphalāḥ
Vocativemiśravarṇaphale miśravarṇaphale miśravarṇaphalāḥ
Accusativemiśravarṇaphalām miśravarṇaphale miśravarṇaphalāḥ
Instrumentalmiśravarṇaphalayā miśravarṇaphalābhyām miśravarṇaphalābhiḥ
Dativemiśravarṇaphalāyai miśravarṇaphalābhyām miśravarṇaphalābhyaḥ
Ablativemiśravarṇaphalāyāḥ miśravarṇaphalābhyām miśravarṇaphalābhyaḥ
Genitivemiśravarṇaphalāyāḥ miśravarṇaphalayoḥ miśravarṇaphalānām
Locativemiśravarṇaphalāyām miśravarṇaphalayoḥ miśravarṇaphalāsu

Adverb -miśravarṇaphalam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria