Declension table of ?miśravarṇā

Deva

FeminineSingularDualPlural
Nominativemiśravarṇā miśravarṇe miśravarṇāḥ
Vocativemiśravarṇe miśravarṇe miśravarṇāḥ
Accusativemiśravarṇām miśravarṇe miśravarṇāḥ
Instrumentalmiśravarṇayā miśravarṇābhyām miśravarṇābhiḥ
Dativemiśravarṇāyai miśravarṇābhyām miśravarṇābhyaḥ
Ablativemiśravarṇāyāḥ miśravarṇābhyām miśravarṇābhyaḥ
Genitivemiśravarṇāyāḥ miśravarṇayoḥ miśravarṇānām
Locativemiśravarṇāyām miśravarṇayoḥ miśravarṇāsu

Adverb -miśravarṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria