Declension table of ?miśravarṇa

Deva

NeuterSingularDualPlural
Nominativemiśravarṇam miśravarṇe miśravarṇāni
Vocativemiśravarṇa miśravarṇe miśravarṇāni
Accusativemiśravarṇam miśravarṇe miśravarṇāni
Instrumentalmiśravarṇena miśravarṇābhyām miśravarṇaiḥ
Dativemiśravarṇāya miśravarṇābhyām miśravarṇebhyaḥ
Ablativemiśravarṇāt miśravarṇābhyām miśravarṇebhyaḥ
Genitivemiśravarṇasya miśravarṇayoḥ miśravarṇānām
Locativemiśravarṇe miśravarṇayoḥ miśravarṇeṣu

Compound miśravarṇa -

Adverb -miśravarṇam -miśravarṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria