Declension table of ?miśravarṇa

Deva

MasculineSingularDualPlural
Nominativemiśravarṇaḥ miśravarṇau miśravarṇāḥ
Vocativemiśravarṇa miśravarṇau miśravarṇāḥ
Accusativemiśravarṇam miśravarṇau miśravarṇān
Instrumentalmiśravarṇena miśravarṇābhyām miśravarṇaiḥ miśravarṇebhiḥ
Dativemiśravarṇāya miśravarṇābhyām miśravarṇebhyaḥ
Ablativemiśravarṇāt miśravarṇābhyām miśravarṇebhyaḥ
Genitivemiśravarṇasya miśravarṇayoḥ miśravarṇānām
Locativemiśravarṇe miśravarṇayoḥ miśravarṇeṣu

Compound miśravarṇa -

Adverb -miśravarṇam -miśravarṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria