Declension table of ?miśravṛtta

Deva

NeuterSingularDualPlural
Nominativemiśravṛttam miśravṛtte miśravṛttāni
Vocativemiśravṛtta miśravṛtte miśravṛttāni
Accusativemiśravṛttam miśravṛtte miśravṛttāni
Instrumentalmiśravṛttena miśravṛttābhyām miśravṛttaiḥ
Dativemiśravṛttāya miśravṛttābhyām miśravṛttebhyaḥ
Ablativemiśravṛttāt miśravṛttābhyām miśravṛttebhyaḥ
Genitivemiśravṛttasya miśravṛttayoḥ miśravṛttānām
Locativemiśravṛtte miśravṛttayoḥ miśravṛtteṣu

Compound miśravṛtta -

Adverb -miśravṛttam -miśravṛttāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria