Declension table of ?miśrakeśī

Deva

FeminineSingularDualPlural
Nominativemiśrakeśī miśrakeśyau miśrakeśyaḥ
Vocativemiśrakeśi miśrakeśyau miśrakeśyaḥ
Accusativemiśrakeśīm miśrakeśyau miśrakeśīḥ
Instrumentalmiśrakeśyā miśrakeśībhyām miśrakeśībhiḥ
Dativemiśrakeśyai miśrakeśībhyām miśrakeśībhyaḥ
Ablativemiśrakeśyāḥ miśrakeśībhyām miśrakeśībhyaḥ
Genitivemiśrakeśyāḥ miśrakeśyoḥ miśrakeśīnām
Locativemiśrakeśyām miśrakeśyoḥ miśrakeśīṣu

Compound miśrakeśi - miśrakeśī -

Adverb -miśrakeśi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria