Declension table of ?miśrakavyavahāra

Deva

MasculineSingularDualPlural
Nominativemiśrakavyavahāraḥ miśrakavyavahārau miśrakavyavahārāḥ
Vocativemiśrakavyavahāra miśrakavyavahārau miśrakavyavahārāḥ
Accusativemiśrakavyavahāram miśrakavyavahārau miśrakavyavahārān
Instrumentalmiśrakavyavahāreṇa miśrakavyavahārābhyām miśrakavyavahāraiḥ miśrakavyavahārebhiḥ
Dativemiśrakavyavahārāya miśrakavyavahārābhyām miśrakavyavahārebhyaḥ
Ablativemiśrakavyavahārāt miśrakavyavahārābhyām miśrakavyavahārebhyaḥ
Genitivemiśrakavyavahārasya miśrakavyavahārayoḥ miśrakavyavahārāṇām
Locativemiśrakavyavahāre miśrakavyavahārayoḥ miśrakavyavahāreṣu

Compound miśrakavyavahāra -

Adverb -miśrakavyavahāram -miśrakavyavahārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria