Declension table of ?miśrakāvaṇa

Deva

NeuterSingularDualPlural
Nominativemiśrakāvaṇam miśrakāvaṇe miśrakāvaṇāni
Vocativemiśrakāvaṇa miśrakāvaṇe miśrakāvaṇāni
Accusativemiśrakāvaṇam miśrakāvaṇe miśrakāvaṇāni
Instrumentalmiśrakāvaṇena miśrakāvaṇābhyām miśrakāvaṇaiḥ
Dativemiśrakāvaṇāya miśrakāvaṇābhyām miśrakāvaṇebhyaḥ
Ablativemiśrakāvaṇāt miśrakāvaṇābhyām miśrakāvaṇebhyaḥ
Genitivemiśrakāvaṇasya miśrakāvaṇayoḥ miśrakāvaṇānām
Locativemiśrakāvaṇe miśrakāvaṇayoḥ miśrakāvaṇeṣu

Compound miśrakāvaṇa -

Adverb -miśrakāvaṇam -miśrakāvaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria