Declension table of ?miśrajāti_ā

Deva

FeminineSingularDualPlural
Nominativemiśrajāti_ā miśrajāti_e miśrajāti_āḥ
Vocativemiśrajāti_e miśrajāti_e miśrajāti_āḥ
Accusativemiśrajāti_ām miśrajāti_e miśrajāti_āḥ
Instrumentalmiśrajāti_ayā miśrajāti_ābhyām miśrajāti_ābhiḥ
Dativemiśrajāti_āyai miśrajāti_ābhyām miśrajāti_ābhyaḥ
Ablativemiśrajāti_āyāḥ miśrajāti_ābhyām miśrajāti_ābhyaḥ
Genitivemiśrajāti_āyāḥ miśrajāti_ayoḥ miśrajāti_ānām
Locativemiśrajāti_āyām miśrajāti_ayoḥ miśrajāti_āsu

Adverb -miśrajāti_am

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria