Declension table of ?miśrajāti

Deva

NeuterSingularDualPlural
Nominativemiśrajāti miśrajātinī miśrajātīni
Vocativemiśrajāti miśrajātinī miśrajātīni
Accusativemiśrajāti miśrajātinī miśrajātīni
Instrumentalmiśrajātinā miśrajātibhyām miśrajātibhiḥ
Dativemiśrajātine miśrajātibhyām miśrajātibhyaḥ
Ablativemiśrajātinaḥ miśrajātibhyām miśrajātibhyaḥ
Genitivemiśrajātinaḥ miśrajātinoḥ miśrajātīnām
Locativemiśrajātini miśrajātinoḥ miśrajātiṣu

Compound miśrajāti -

Adverb -miśrajāti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria