Declension table of ?miśradinakara

Deva

MasculineSingularDualPlural
Nominativemiśradinakaraḥ miśradinakarau miśradinakarāḥ
Vocativemiśradinakara miśradinakarau miśradinakarāḥ
Accusativemiśradinakaram miśradinakarau miśradinakarān
Instrumentalmiśradinakareṇa miśradinakarābhyām miśradinakaraiḥ miśradinakarebhiḥ
Dativemiśradinakarāya miśradinakarābhyām miśradinakarebhyaḥ
Ablativemiśradinakarāt miśradinakarābhyām miśradinakarebhyaḥ
Genitivemiśradinakarasya miśradinakarayoḥ miśradinakarāṇām
Locativemiśradinakare miśradinakarayoḥ miśradinakareṣu

Compound miśradinakara -

Adverb -miśradinakaram -miśradinakarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria