Declension table of ?miśradhana

Deva

NeuterSingularDualPlural
Nominativemiśradhanam miśradhane miśradhanāni
Vocativemiśradhana miśradhane miśradhanāni
Accusativemiśradhanam miśradhane miśradhanāni
Instrumentalmiśradhanena miśradhanābhyām miśradhanaiḥ
Dativemiśradhanāya miśradhanābhyām miśradhanebhyaḥ
Ablativemiśradhanāt miśradhanābhyām miśradhanebhyaḥ
Genitivemiśradhanasya miśradhanayoḥ miśradhanānām
Locativemiśradhane miśradhanayoḥ miśradhaneṣu

Compound miśradhana -

Adverb -miśradhanam -miśradhanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria