Declension table of ?miśradhānya

Deva

NeuterSingularDualPlural
Nominativemiśradhānyam miśradhānye miśradhānyāni
Vocativemiśradhānya miśradhānye miśradhānyāni
Accusativemiśradhānyam miśradhānye miśradhānyāni
Instrumentalmiśradhānyena miśradhānyābhyām miśradhānyaiḥ
Dativemiśradhānyāya miśradhānyābhyām miśradhānyebhyaḥ
Ablativemiśradhānyāt miśradhānyābhyām miśradhānyebhyaḥ
Genitivemiśradhānyasya miśradhānyayoḥ miśradhānyānām
Locativemiśradhānye miśradhānyayoḥ miśradhānyeṣu

Compound miśradhānya -

Adverb -miśradhānyam -miśradhānyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria