Declension table of ?miśradhānya

Deva

MasculineSingularDualPlural
Nominativemiśradhānyaḥ miśradhānyau miśradhānyāḥ
Vocativemiśradhānya miśradhānyau miśradhānyāḥ
Accusativemiśradhānyam miśradhānyau miśradhānyān
Instrumentalmiśradhānyena miśradhānyābhyām miśradhānyaiḥ miśradhānyebhiḥ
Dativemiśradhānyāya miśradhānyābhyām miśradhānyebhyaḥ
Ablativemiśradhānyāt miśradhānyābhyām miśradhānyebhyaḥ
Genitivemiśradhānyasya miśradhānyayoḥ miśradhānyānām
Locativemiśradhānye miśradhānyayoḥ miśradhānyeṣu

Compound miśradhānya -

Adverb -miśradhānyam -miśradhānyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria