Declension table of ?miśracora

Deva

MasculineSingularDualPlural
Nominativemiśracoraḥ miśracorau miśracorāḥ
Vocativemiśracora miśracorau miśracorāḥ
Accusativemiśracoram miśracorau miśracorān
Instrumentalmiśracoreṇa miśracorābhyām miśracoraiḥ miśracorebhiḥ
Dativemiśracorāya miśracorābhyām miśracorebhyaḥ
Ablativemiśracorāt miśracorābhyām miśracorebhyaḥ
Genitivemiśracorasya miśracorayoḥ miśracorāṇām
Locativemiśracore miśracorayoḥ miśracoreṣu

Compound miśracora -

Adverb -miśracoram -miśracorāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria