Declension table of ?miśrabhāṇa

Deva

MasculineSingularDualPlural
Nominativemiśrabhāṇaḥ miśrabhāṇau miśrabhāṇāḥ
Vocativemiśrabhāṇa miśrabhāṇau miśrabhāṇāḥ
Accusativemiśrabhāṇam miśrabhāṇau miśrabhāṇān
Instrumentalmiśrabhāṇena miśrabhāṇābhyām miśrabhāṇaiḥ miśrabhāṇebhiḥ
Dativemiśrabhāṇāya miśrabhāṇābhyām miśrabhāṇebhyaḥ
Ablativemiśrabhāṇāt miśrabhāṇābhyām miśrabhāṇebhyaḥ
Genitivemiśrabhāṇasya miśrabhāṇayoḥ miśrabhāṇānām
Locativemiśrabhāṇe miśrabhāṇayoḥ miśrabhāṇeṣu

Compound miśrabhāṇa -

Adverb -miśrabhāṇam -miśrabhāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria