Declension table of ?miśraṇīya

Deva

NeuterSingularDualPlural
Nominativemiśraṇīyam miśraṇīye miśraṇīyāni
Vocativemiśraṇīya miśraṇīye miśraṇīyāni
Accusativemiśraṇīyam miśraṇīye miśraṇīyāni
Instrumentalmiśraṇīyena miśraṇīyābhyām miśraṇīyaiḥ
Dativemiśraṇīyāya miśraṇīyābhyām miśraṇīyebhyaḥ
Ablativemiśraṇīyāt miśraṇīyābhyām miśraṇīyebhyaḥ
Genitivemiśraṇīyasya miśraṇīyayoḥ miśraṇīyānām
Locativemiśraṇīye miśraṇīyayoḥ miśraṇīyeṣu

Compound miśraṇīya -

Adverb -miśraṇīyam -miśraṇīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria