Declension table of ?miśraṇīya

Deva

MasculineSingularDualPlural
Nominativemiśraṇīyaḥ miśraṇīyau miśraṇīyāḥ
Vocativemiśraṇīya miśraṇīyau miśraṇīyāḥ
Accusativemiśraṇīyam miśraṇīyau miśraṇīyān
Instrumentalmiśraṇīyena miśraṇīyābhyām miśraṇīyaiḥ miśraṇīyebhiḥ
Dativemiśraṇīyāya miśraṇīyābhyām miśraṇīyebhyaḥ
Ablativemiśraṇīyāt miśraṇīyābhyām miśraṇīyebhyaḥ
Genitivemiśraṇīyasya miśraṇīyayoḥ miśraṇīyānām
Locativemiśraṇīye miśraṇīyayoḥ miśraṇīyeṣu

Compound miśraṇīya -

Adverb -miśraṇīyam -miśraṇīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria