Declension table of ?miśi

Deva

FeminineSingularDualPlural
Nominativemiśiḥ miśī miśayaḥ
Vocativemiśe miśī miśayaḥ
Accusativemiśim miśī miśīḥ
Instrumentalmiśyā miśibhyām miśibhiḥ
Dativemiśyai miśaye miśibhyām miśibhyaḥ
Ablativemiśyāḥ miśeḥ miśibhyām miśibhyaḥ
Genitivemiśyāḥ miśeḥ miśyoḥ miśīnām
Locativemiśyām miśau miśyoḥ miśiṣu

Compound miśi -

Adverb -miśi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria