Declension table of ?miśara

Deva

MasculineSingularDualPlural
Nominativemiśaraḥ miśarau miśarāḥ
Vocativemiśara miśarau miśarāḥ
Accusativemiśaram miśarau miśarān
Instrumentalmiśareṇa miśarābhyām miśaraiḥ miśarebhiḥ
Dativemiśarāya miśarābhyām miśarebhyaḥ
Ablativemiśarāt miśarābhyām miśarebhyaḥ
Genitivemiśarasya miśarayoḥ miśarāṇām
Locativemiśare miśarayoḥ miśareṣu

Compound miśara -

Adverb -miśaram -miśarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria