Declension table of ?miśṛṣa

Deva

MasculineSingularDualPlural
Nominativemiśṛṣaḥ miśṛṣau miśṛṣāḥ
Vocativemiśṛṣa miśṛṣau miśṛṣāḥ
Accusativemiśṛṣam miśṛṣau miśṛṣān
Instrumentalmiśṛṣeṇa miśṛṣābhyām miśṛṣaiḥ miśṛṣebhiḥ
Dativemiśṛṣāya miśṛṣābhyām miśṛṣebhyaḥ
Ablativemiśṛṣāt miśṛṣābhyām miśṛṣebhyaḥ
Genitivemiśṛṣasya miśṛṣayoḥ miśṛṣāṇām
Locativemiśṛṣe miśṛṣayoḥ miśṛṣeṣu

Compound miśṛṣa -

Adverb -miśṛṣam -miśṛṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria