Declension table of ?miyedhya

Deva

NeuterSingularDualPlural
Nominativemiyedhyam miyedhye miyedhyāni
Vocativemiyedhya miyedhye miyedhyāni
Accusativemiyedhyam miyedhye miyedhyāni
Instrumentalmiyedhyena miyedhyābhyām miyedhyaiḥ
Dativemiyedhyāya miyedhyābhyām miyedhyebhyaḥ
Ablativemiyedhyāt miyedhyābhyām miyedhyebhyaḥ
Genitivemiyedhyasya miyedhyayoḥ miyedhyānām
Locativemiyedhye miyedhyayoḥ miyedhyeṣu

Compound miyedhya -

Adverb -miyedhyam -miyedhyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria