Declension table of ?mitreśvara

Deva

MasculineSingularDualPlural
Nominativemitreśvaraḥ mitreśvarau mitreśvarāḥ
Vocativemitreśvara mitreśvarau mitreśvarāḥ
Accusativemitreśvaram mitreśvarau mitreśvarān
Instrumentalmitreśvareṇa mitreśvarābhyām mitreśvaraiḥ mitreśvarebhiḥ
Dativemitreśvarāya mitreśvarābhyām mitreśvarebhyaḥ
Ablativemitreśvarāt mitreśvarābhyām mitreśvarebhyaḥ
Genitivemitreśvarasya mitreśvarayoḥ mitreśvarāṇām
Locativemitreśvare mitreśvarayoḥ mitreśvareṣu

Compound mitreśvara -

Adverb -mitreśvaram -mitreśvarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria