Declension table of ?mitrayajña

Deva

MasculineSingularDualPlural
Nominativemitrayajñaḥ mitrayajñau mitrayajñāḥ
Vocativemitrayajña mitrayajñau mitrayajñāḥ
Accusativemitrayajñam mitrayajñau mitrayajñān
Instrumentalmitrayajñena mitrayajñābhyām mitrayajñaiḥ mitrayajñebhiḥ
Dativemitrayajñāya mitrayajñābhyām mitrayajñebhyaḥ
Ablativemitrayajñāt mitrayajñābhyām mitrayajñebhyaḥ
Genitivemitrayajñasya mitrayajñayoḥ mitrayajñānām
Locativemitrayajñe mitrayajñayoḥ mitrayajñeṣu

Compound mitrayajña -

Adverb -mitrayajñam -mitrayajñāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria