Declension table of mitravinda

Deva

NeuterSingularDualPlural
Nominativemitravindam mitravinde mitravindāni
Vocativemitravinda mitravinde mitravindāni
Accusativemitravindam mitravinde mitravindāni
Instrumentalmitravindena mitravindābhyām mitravindaiḥ
Dativemitravindāya mitravindābhyām mitravindebhyaḥ
Ablativemitravindāt mitravindābhyām mitravindebhyaḥ
Genitivemitravindasya mitravindayoḥ mitravindānām
Locativemitravinde mitravindayoḥ mitravindeṣu

Compound mitravinda -

Adverb -mitravindam -mitravindāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria