Declension table of mitravinda

Deva

MasculineSingularDualPlural
Nominativemitravindaḥ mitravindau mitravindāḥ
Vocativemitravinda mitravindau mitravindāḥ
Accusativemitravindam mitravindau mitravindān
Instrumentalmitravindena mitravindābhyām mitravindaiḥ mitravindebhiḥ
Dativemitravindāya mitravindābhyām mitravindebhyaḥ
Ablativemitravindāt mitravindābhyām mitravindebhyaḥ
Genitivemitravindasya mitravindayoḥ mitravindānām
Locativemitravinde mitravindayoḥ mitravindeṣu

Compound mitravinda -

Adverb -mitravindam -mitravindāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria