Declension table of ?mitravatsala

Deva

NeuterSingularDualPlural
Nominativemitravatsalam mitravatsale mitravatsalāni
Vocativemitravatsala mitravatsale mitravatsalāni
Accusativemitravatsalam mitravatsale mitravatsalāni
Instrumentalmitravatsalena mitravatsalābhyām mitravatsalaiḥ
Dativemitravatsalāya mitravatsalābhyām mitravatsalebhyaḥ
Ablativemitravatsalāt mitravatsalābhyām mitravatsalebhyaḥ
Genitivemitravatsalasya mitravatsalayoḥ mitravatsalānām
Locativemitravatsale mitravatsalayoḥ mitravatsaleṣu

Compound mitravatsala -

Adverb -mitravatsalam -mitravatsalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria