Declension table of ?mitravatsala

Deva

MasculineSingularDualPlural
Nominativemitravatsalaḥ mitravatsalau mitravatsalāḥ
Vocativemitravatsala mitravatsalau mitravatsalāḥ
Accusativemitravatsalam mitravatsalau mitravatsalān
Instrumentalmitravatsalena mitravatsalābhyām mitravatsalaiḥ mitravatsalebhiḥ
Dativemitravatsalāya mitravatsalābhyām mitravatsalebhyaḥ
Ablativemitravatsalāt mitravatsalābhyām mitravatsalebhyaḥ
Genitivemitravatsalasya mitravatsalayoḥ mitravatsalānām
Locativemitravatsale mitravatsalayoḥ mitravatsaleṣu

Compound mitravatsala -

Adverb -mitravatsalam -mitravatsalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria